अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 7
सूक्त - कपिञ्जलः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति। अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥
स्वर सहित पद पाठतस्य॑ । प्राश॑म् । त्वम् । ज॒हि॒ । य: । न॒: । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । अधि॑ । न॒: । ब्रू॒हि॒ । शक्ति॑ऽभि: । प्रा॒शि । माम् । उत्ऽत॑रम् । कृ॒धि॒ ॥२७.७॥
स्वर रहित मन्त्र
तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति। अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥
स्वर रहित पद पाठतस्य । प्राशम् । त्वम् । जहि । य: । न: । इन्द्र । अभिऽदासति । अधि । न: । ब्रूहि । शक्तिऽभि: । प्राशि । माम् । उत्ऽतरम् । कृधि ॥२७.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 7
विषय - ओषधि के दृष्टान्त से चितिशक्ति का वर्णन ।
भावार्थ -
हे इन्द्र ! (यः) जो (नः) हसें (अभि दासति) विनाश करता है (तस्य) उसके (प्राशं) उत्तम भोग सामर्थ्य को (त्वं जहि) तू नाश कर कर। और (शक्तिभिः) अपनी ज्ञानशक्तियों से (नः) हसें (अधि ब्रूहि) उत्तम उपदेश कर। (प्राशि) प्रश्न करने हारे के ऊपर (माम्) मुझकों (उत्तरं) उत्कृष्ट ज्ञानवान् (कृधि) कर अथवा (प्राशि) हृदय में मोहरूप से व्यापने वाले अज्ञान पर मुझे (उत्तरं कृधि) अधिक शक्ति वाला बना ।
टिप्पणी -
सायण के मत से—यह सूक्त ‘पाटा’ नामक ओषधि पर लगता है। उसके मत से प्राश=प्रश्नकर्त्ता । प्रतिपाश = प्रतिवादी पर विजय पाने की प्रार्थना है, परन्तु चतुर्थ मन्त्र में ‘पाटा ‘ शब्द को सायणने ‘पाठा ‘ समझ लिया है ।
‘प्राशंमामुत्तरं’ इति सायणसम्मतः पाठः। ‘तस्य पृष्टं’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कपिञ्जल ऋषिः। वनस्पतिर्देवता। १-४ अनुष्टुभः। सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें