अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 4
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
पा॒टामिन्द्रो॒ व्या॑श्ना॒दसु॑रेभ्य॒ स्तरी॑तवे। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठपा॒टाम् । इन्द्र॑: । वि । आ॒श्ना॒त् । असु॑रेभ्य: । स्तरी॑तवे । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.४॥
स्वर रहित मन्त्र
पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठपाटाम् । इन्द्र: । वि । आश्नात् । असुरेभ्य: । स्तरीतवे । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 4
विषय - ओषधि के दृष्टान्त से चितिशक्ति का वर्णन ।
भावार्थ -
(असुरेभ्यः) असुरों, आसुरी भावों को (स्तरीतवे) बिनाश करने के लिये (इन्द्रः) इन्द्र आत्मा (पाटाम्) दीप्तमती तुझ आत्मशक्ति विज्ञानमयी, विवेकख्याति रूप प्रत्यक् चेतना शक्ति को (वि आ अश्नाद्) उपभोग करता है। (प्राशं० इत्यादि) पूर्ववत् ।
टिप्पणी -
‘पाठामिन्द्रः’ इति पाठः सायणसम्मतः। ‘पाय [ टा ] मिन्द्रो व्यश्नन हन्तवेऽसुरेभ्यः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - कपिञ्जल ऋषिः। वनस्पतिर्देवता। १-४ अनुष्टुभः। सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें