Loading...
अथर्ववेद > काण्ड 2 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 3
    सूक्त - कपिञ्जलः देवता - ओषधिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुपराजय सूक्त

    इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । ह॒ । च॒क्रे॒ । त्वा॒ । बा॒हौ । असु॑रेभ्य: । स्तरी॑तवे । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.३॥


    स्वर रहित मन्त्र

    इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥

    स्वर रहित पद पाठ

    इन्द्र: । ह । चक्रे । त्वा । बाहौ । असुरेभ्य: । स्तरीतवे । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 3

    भावार्थ -
    (इन्द्रः) ऐश्वर्यवान्, इन्द्र, आत्मा (त्वा) तुझको (असुरेभ्यः) असुर अर्थात् काम, क्रोध, लोभ, मोह मद आदि दुष्ट भावों को (स्तरीतुम्) विनाश करने के लिये (बाहौ) अपनी बाहुरूप बल वीर्य पर (चक्रे) धारण करता है। शेष पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - कपिञ्जल ऋषिः। वनस्पतिर्देवता। १-४ अनुष्टुभः। सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top