अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः, विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - पशुगण सूक्त
ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च। अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥
स्वर सहित पद पाठये । ब॒ध्यमा॑नम् । अनु॑ । दीध्या॑ना: । अ॒नु॒ऽऐक्ष॑न्त । मन॑सा । चक्षु॑षा । च॒ । अ॒ग्नि: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । वि॒श्वऽक॑र्मा । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.३॥
स्वर रहित मन्त्र
ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च। अग्निष्टानग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥
स्वर रहित पद पाठये । बध्यमानम् । अनु । दीध्याना: । अनुऽऐक्षन्त । मनसा । चक्षुषा । च । अग्नि: । तान् । अग्रे । प्र । मुमोक्तु । देव: । विश्वऽकर्मा । प्रऽजया । सम्ऽरराण: ॥३४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 3
विषय - मोक्षमार्ग का उपदेश ।
भावार्थ -
(ये) जो ध्यानी, योगाभ्यासी, मुमुक्ष पुरुष (दीध्यानाः) योगसमाधि द्वारा ध्यान करते हुए (बध्यमानम्) देह-बन्धन में फंसे हुए आत्मा को (मनसा) अपनी मननशक्ति और (चक्षुषा) प्रज्ञानेत्र से (अनु ऐक्षन्त) अनुदर्शन करते हैं (अग्निः) सर्वप्रकाशक ज्ञानमय परमेश्वर (देवः) प्रकाशस्वरूप (विश्वकर्मा) समस्त विश्व का कर्त्ता (प्रजया) समस्त जीवों की प्रजा के साथ या सर्वोत्पादक प्रकृति के साथ (संरराणः) रमण करता हुआ जगदीश्वर (अग्रे) प्रथम ही (मुमोक्तु) इस देह के क्लेशमय बन्धन से मुक्त कर देता है, उनको जीवन्मुक्त कर देता है।
टिप्पणी -
(प्र०) ‘बध्यमानमनुबध्यमाना अभ्यैक्षन्त’ इति तै० सं०। (च०) ‘देवः प्रजापतिः’ इति तै० सं०, मै० सं०। ‘प्रजया संविदानः’ इति तै० सं०। ‘प्रमुमुक्त देवः प्रजापतिः प्रजाभिः संविदानम्’। इति पैप्प० सं०। (प्र०) ‘ये वध्यमानमनु वध्यमानं’ इति सायणाभिमतः पाठः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। पशुपतिर्देवता। पशुभागकरणम्। १-४ त्रिष्टुभः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें