अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 4
सूक्त - अथर्वा
देवता - वायुः, प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुगण सूक्त
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः। वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
स्वर सहित पद पाठये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । विऽरू॑पा: । सन्त॑: । ब॒हु॒ऽधा । एक॑ऽरूपा: । वा॒यु: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । प्र॒जाऽप॑ति: । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.४॥
स्वर रहित मन्त्र
ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः। वायुष्टानग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
स्वर रहित पद पाठये । ग्राम्या: । पशव: । विश्वऽरूपा: । विऽरूपा: । सन्त: । बहुऽधा । एकऽरूपा: । वायु: । तान् । अग्रे । प्र । मुमोक्तु । देव: । प्रजाऽपति: । प्रऽजया । सम्ऽरराण: ॥३४.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 4
विषय - मोक्षमार्ग का उपदेश ।
भावार्थ -
(ये) जो (ग्राम्याः) समाजधर्म का पालन करते हुए भी (पशवः) आत्मिक-मार्ग के दर्शन करने वाले हैं, (विश्वरूपा:) विश्व में जो कि दर्शनीय-व्यक्ति हैं, (विरूपाः) भिन २ कमों से नाना रूपों वाले होते हुए भी जो (बहुधा) प्रायः कर (एकरूपाः) निष्काम कर्म से एकरूप हैं (तान्) उन्हें (प्रजया संरराणः) प्रजा के साथ रमण करता हुआ (प्रजापतिः) और उस प्रजा की रक्षा करता हुआ (वायुः) सूत्रात्मा रूप व्यापक परमात्मा (अग्रे) शीघ्र (प्र मुमोक्तु) मुक्त कर देता है। अर्थात् ऐसे महात्माओं को मुक्ति के लिये नाना जन्म नहीं देखने पड़ते ।
टिप्पणी -
(प्र०) ‘ये अरण्याः पशवो’, (तृ०) ‘वायुस्तान्’ इति तै० सं०। ये अरण्याः पशवो विश्वरूपा उत ये कुरूपाः’। (तृ०) मुमुक्तेति पूर्वमन्त्रवत् इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। पशुपतिर्देवता। पशुभागकरणम्। १-४ त्रिष्टुभः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें