अथर्ववेद - काण्ड 4/ सूक्त 13/ मन्त्र 5
सूक्त - शन्तातिः
देवता - चन्द्रमाः, विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - रोग निवारण सूक्त
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः। दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
स्वर सहित पद पाठआ । त्वा॒ । अ॒ग॒म॒म् । शंता॑तिऽभि: । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभि: । दक्ष॑म् । ते॒ । उ॒ग्रम् । आ । अ॒भा॒रि॒ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ ॥१३.५॥
स्वर रहित मन्त्र
आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः। दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥
स्वर रहित पद पाठआ । त्वा । अगमम् । शंतातिऽभि: । अथो इति । अरिष्टतातिऽभि: । दक्षम् । ते । उग्रम् । आ । अभारिषम् । परा । यक्ष्मम् । सुवामि । ते ॥१३.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 13; मन्त्र » 5
विषय - पतितोद्धार, शुद्धि और रोगनाशन।
भावार्थ -
मैं आचार्य और वैद्य, विद्वान् व्यक्ति (शन्तातिभिः) कल्याण और शान्ति के देने वाले, (अथो) और (अरिष्टतातिभिः) आरोग्यकारी ज्ञान और कर्म और उपायों से, (त्वा) तेरे समीप (आ गमम्) आता हूँ। (ते) तेरे शरीर में (उग्रं) उग्र, अधिक बल युक्त (दक्षं) बल और अन्न को (आभारिषं) लाता हूं। और उससे (ते) तेरे (यक्ष्मं) रोगजनक कारण को (परा सुवामि) दूर करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंताति र्ऋषिः। चन्द्रमा उत विश्वे देवा देवताः। १-७ अनुष्टुभः। सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें