अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 16
म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥
स्वर सहित पद पाठम॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥
स्वर रहित मन्त्र
महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः। तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥
स्वर रहित पद पाठमहान्तम् । कोशम् । उत् । अच । अभि । सिञ्च । सऽविद्युतम् । भवतु । वातु । वात: । तन्वताम् । यज्ञम् । बहुऽधा । विऽसृष्टा: । आऽनन्दिनी: । ओषधय: । भवन्तु ॥१५.१६॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 16
विषय - वृष्टि की प्रार्थना।
भावार्थ -
हे परमात्मन् ! (महान्तं) बड़े भारी (कोशं) जल के ख़जाने रूप मेघ को (उद् अच) ऊपर उठा, और (अभि षिञ्च) समस्त संसार में जल का सेचन कराओ, और वह (सविद्युतं) विद्युत् के साथ (भवतु) हो, और (वातः) पवन (वातु) बहे। (यज्ञं तन्वतां) हे पुरुषो ! तुम लोग पुण्य कार्य, यज्ञ को करो, और (बहुधा विसृष्टाः) नाना प्रकार से विविध रूपों में वर्षी हुई धाराएं (यज्ञं) इस महान् जीवन यज्ञ को (तन्वतां) सम्पादन करें, और (आनन्दिनीः) आनन्ददायक (ओषधयः) ओषधियां (भवन्तु) उत्पन्न हों अथवा ओषधियां आनन्ददायक हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मरुतः पर्जन्यश्च देवताः। १, २, ५ विराड् जगत्याः। ४ विराट् पुरस्ताद् वृहती । ७, ८, १३, १४ अनुष्टुभः। ९ पथ्या पंक्तिः। १० भुरिजः। १२ पञ्चपदा अनुष्टुप् गर्भा भुरिक्। १५ शङ्कुमती अनुष्टुप्। ३, ६, ११, १६ त्रिष्टुभः। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें