अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 9
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
यो अ॒न्तरि॑क्षेण॒ पत॑ति॒ दिवं॒ यश्चा॑ति॒सर्प॑ति। भूमिं॒ यो मन्य॑ते ना॒थं तं पि॑शा॒चं प्र द॑र्शय ॥
स्वर सहित पद पाठय: । अ॒न्तरि॑क्षेण । पत॑ति । दिव॑म् । य: । च॒ । अ॒ति॒ऽसर्प॑ति । भूमि॑म् । य: । मन्य॑ते । ना॒थम् । तम् । पि॒शा॒चम् । प्र । द॒र्श॒य॒ ॥२०.९॥
स्वर रहित मन्त्र
यो अन्तरिक्षेण पतति दिवं यश्चातिसर्पति। भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥
स्वर रहित पद पाठय: । अन्तरिक्षेण । पतति । दिवम् । य: । च । अतिऽसर्पति । भूमिम् । य: । मन्यते । नाथम् । तम् । पिशाचम् । प्र । दर्शय ॥२०.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 9
विषय - दर्शनशक्ति का वर्णन।
भावार्थ -
(यः) जो पिचाश भाव (अन्तरिक्षेण पतति) हृदयाकाश में विचरता है, (यश्च दिवं अति सर्पति) और जो मस्तिष्क अर्थात् विचार में, गति करता है (भूमिं यः मन्यते नाथम्) और जो पिशाच कर्म शरीर भूमि में आश्रय पाए हुए है (तं पिशाचं प्रदर्शय) उस पिशाचभाव या पिशाचकर्म के वास्तविक स्वरूप का प्रदर्शन करा। अथवा ‘पिश’ अर्थात् रूप अवयववान् पदार्थों में भी व्यापक सूक्ष्म आत्मा है उसका दृक्शक्ति दर्शन करावे। इति चतुर्थोऽनुवाकः।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवताः। १ स्वराट्। २-८ अनुष्टुभः। ९ भुरिक्। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें