Loading...
अथर्ववेद > काण्ड 4 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 7
    सूक्त - मातृनामा देवता - मातृनामौषधिः छन्दः - अनुष्टुप् सूक्तम् - पिशाचक्षयण सूक्त

    क॒श्यप॑स्य॒ चक्षु॑रसि शु॒न्याश्च॑ चतुर॒क्ष्याः। वी॒ध्रे सूर्य॑मिव॒ सर्प॑न्तं॒ मा पि॑शा॒चं ति॒रस्क॑रः ॥

    स्वर सहित पद पाठ

    क॒श्यप॑स्य । चक्षु॑: । अ॒सि॒ । शु॒न्या: । च॒ । च॒तु॒:ऽअ॒क्ष्या: । वी॒ध्रे । सूर्य॑म्ऽइव । सर्प॑न्तम् । मा । पि॒शा॒चम् । ति॒र: । क॒र॒: ॥२०.७॥


    स्वर रहित मन्त्र

    कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः। वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥

    स्वर रहित पद पाठ

    कश्यपस्य । चक्षु: । असि । शुन्या: । च । चतु:ऽअक्ष्या: । वीध्रे । सूर्यम्ऽइव । सर्पन्तम् । मा । पिशाचम् । तिर: । कर: ॥२०.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 7

    भावार्थ -
    हे देवि ! दृक् शक्ते ! (कश्यपस्य) कश्य अर्थात् ज्ञान का पान करने हारे, तत्वद्रष्टा, ज्ञानी, योगी की तू (चक्षुः असिः) आंख है। (च) और (चतुर-अक्ष्याः) चार आंख वाली-प्रत्यक्ष, अनुमान, उपमान और शब्द इन चार प्रमाणों या चार वेदों से दर्शन करने वाली (शुन्याः) शुनी, प्रमा या वेद वाणी या चित्तिशक्ति की भी तू आख है। (वीध्रे) आकाश में (सर्पन्तं) गति करते हुए (सूर्यम्-इव) सूर्य की न्याई उसी प्रकार (वीधे* सर्पन्तं) स्वभावतः शुद्ध आत्माकाश में स्वच्छन्द गति करने हारे (मापिशाचं) मेंरे पिशाच भावों को तू (तिरः करः) तिरस्कृत करदे। अथवा ‘पिश’ अर्थात् रूपवान् देह में व्यापक (मा) अहमभिमानी आत्मा का (तिरः कुरः) सबसे पृथक् करके दिखा। वा उसको (मा तिरः करः) मत छिपने दे।

    ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवताः। १ स्वराट्। २-८ अनुष्टुभः। ९ भुरिक्। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top