अथर्ववेद - काण्ड 4/ सूक्त 20/ मन्त्र 5
सूक्त - मातृनामा
देवता - मातृनामौषधिः
छन्दः - अनुष्टुप्
सूक्तम् - पिशाचक्षयण सूक्त
आ॒विष्कृ॑णुष्व रू॒पाणि॒ मात्मान॒मप॑ गूहथाः। अथो॑ सहस्रचक्षो॒ त्वं प्रति॑ पश्याः किमी॒दिनः॑ ॥
स्वर सहित पद पाठआ॒वि: । कृ॒णु॒ष्व॒ । रू॒पाणि॑ । मा । आ॒त्मान॑म् । अप॑ । गू॒ह॒था॒: ।अथो॒ इति॑ । स॒ह॒स्र॒च॒क्षो॒ इति॑ सहस्रऽचक्षो । त्वम् । प्रति॑ । प॒श्या॒: । कि॒मी॒दिन॑: ॥२०.५॥
स्वर रहित मन्त्र
आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः। अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥
स्वर रहित पद पाठआवि: । कृणुष्व । रूपाणि । मा । आत्मानम् । अप । गूहथा: ।अथो इति । सहस्रचक्षो इति सहस्रऽचक्षो । त्वम् । प्रति । पश्या: । किमीदिन: ॥२०.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 20; मन्त्र » 5
विषय - दर्शनशक्ति का वर्णन।
भावार्थ -
हे देवि ! दृक्- शक्ते ! चेतने ! तू (रूपाणि) नाना प्रकार के रूपों को (आ विष्कृणुष्व) प्रकट कर (आत्मानम्) अपने को (मा अपगूहथाः) हम से मत छिपा। (अयो) और हैं (सहस्रचक्षो) सहस्रों शक्ति-रूप नयनों से युक्त ! (त्वं) तू (किमीदिनः) अब क्या, अब क्या इस प्रकार भूखी प्यासी विषयलोलुप इन्द्रियों और मन, वासनाओं का (प्रति पश्याः) निरीक्षण कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातृनामा ऋषिः। मातृनामा देवताः। १ स्वराट्। २-८ अनुष्टुभः। ९ भुरिक्। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें