Loading...
अथर्ववेद > काण्ड 4 > सूक्त 37

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 3
    सूक्त - बादरायणिः देवता - अप्सरासमूहः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुप् सूक्तम् - कृमिनाशक सूक्त

    न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम्। गु॑ल्गु॒लूः पीला॑ नल॒द्यौ॒क्षग॑न्धिः प्रमन्द॒नी। तत्परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ॥

    स्वर सहित पद पाठ

    न॒दीम् । य॒न्तु॒ । अ॒प्स॒रस॑: । अ॒पाम् । ता॒रम् । अ॒व॒ऽश्व॒सम् । गु॒ल्गु॒लू: । पीला॑ । न॒ल॒दी ।औ॒क्षऽग॑न्धि: । प्र॒ऽम॒न्द॒नी । तत् । परा॑ । इ॒त॒ । अ॒प्स॒र॒स॒: । प्रति॑ऽबुध्दा: । अ॒भू॒त॒न॒ ॥३७.३॥


    स्वर रहित मन्त्र

    नदीं यन्त्वप्सरसोऽपां तारमवश्वसम्। गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी। तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥

    स्वर रहित पद पाठ

    नदीम् । यन्तु । अप्सरस: । अपाम् । तारम् । अवऽश्वसम् । गुल्गुलू: । पीला । नलदी ।औक्षऽगन्धि: । प्रऽमन्दनी । तत् । परा । इत । अप्सरस: । प्रतिऽबुध्दा: । अभूतन ॥३७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 3

    भावार्थ -
    (अप्सरसः) जलों में फैलने वाले व्याधि-कीट (अपां तारं) जलों से भरी हुई (अवश्वसम्) नीचे की ओर वेग से बहने वाली (नदीं) नदी की न्याईं (यन्तु) बहा दिये जाय। उनको अपने स्थान से निकालने के लिये पांच पदार्थ हैं। १— (गुल्गुलूः) गूगल, २—(पीला) पीला, ३—(नलदी) नलदी नामक ओषधि, ४-(औक्ष-गन्धिः) औक्षगन्धि ओर ५—(प्रमन्दनी) प्रमन्दनी। हे (अप्सरसः) ज़ल में फैलने वाले रोगो ! तुम (प्रतिबुद्धाः अभूतन) पहिचान लिये गये हो और (तत्) इसलिये (परा-इत) तुम इन औषधों के प्रभाव से हमारे नगर, ग्राम और घरों को छोड़कर चले जाओ।

    ऋषि | देवता | छन्द | स्वर - बादरायणिर्ऋषिः। अजशृङ्गी अप्सरो देवता। १, २, ४, ६, ८-१० अनुष्टुभौ। त्र्यवसाना षट्पदी त्रिष्टुप्। ५ प्रस्तारपंक्तिः। ७ परोष्णिक्। ११ षट्पदा जगती। १२ निचत्। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top