अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 10
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
अ॑वका॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान्। पि॑शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ॥
स्वर सहित पद पाठअ॒व॒का॒ऽअ॒दान् । अ॒भि॒ऽशो॒चान् । अ॒प्ऽसु । ज्यो॒त॒य॒ । मा॒म॒कान् । पि॒शा॒चान् । सर्वा॑न् । ओ॒ष॒धे॒ । प्र । मृ॒णी॒हि॒ । सह॑स्व । च॒ ॥३७.१०॥
स्वर रहित मन्त्र
अवकादानभिशोचानप्सु ज्योतय मामकान्। पिशाचान्त्सर्वानोषधे प्र मृणीहि सहस्व च ॥
स्वर रहित पद पाठअवकाऽअदान् । अभिऽशोचान् । अप्ऽसु । ज्योतय । मामकान् । पिशाचान् । सर्वान् । ओषधे । प्र । मृणीहि । सहस्व । च ॥३७.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 10
विषय - हानिकारक रोग-जन्तुओं के नाश का उपदेश।
भावार्थ -
शरीर-गत रोग-जन्तुओं पर ओषधि का प्रयोग बतलाते हैं। हे ओषधे ! (अवकादान्) काई [ फंगस ] पर आहार करने वाले, (अभिशोचान्) सब तरफ़ देह में दाह उत्पन्न करने वाले, (मामकान्) मेरे शरीर में बैठे रोग-कीटों को (अप्सु) शरीर-गत जलों, रुधिर में ही (ज्योतय) विनष्ट कर। अथवा हे ओषधे ! (ज्योतय-मामकान्) जल में चमचमाने वाले (सर्वान् पिशाचान्) सब पिशाचों, शरीर के रक्त मांस शोषण करने वाले रोग-जन्तुओं को (प्र मृणीहि) विनाश कर (सहस्व च) और उनको दबा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - बादरायणिर्ऋषिः। अजशृङ्गी अप्सरो देवता। १, २, ४, ६, ८-१० अनुष्टुभौ। त्र्यवसाना षट्पदी त्रिष्टुप्। ५ प्रस्तारपंक्तिः। ७ परोष्णिक्। ११ षट्पदा जगती। १२ निचत्। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें