अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 2
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
स्वर सहित पद पाठत्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥
स्वर रहित मन्त्र
त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥
स्वर रहित पद पाठत्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 2
विषय - हानिकारक रोग-जन्तुओं के नाश का उपदेश।
भावार्थ -
हे (अज शृङ्गी) अज शृङ्गी अर्थात् काकड़ासींगी नामक औषधे ! (त्वया) तुझ द्वारा (वयम्) हम (अप्सरसः) जल में फैलने वाले रोगों और (गन्धर्वान्) वायु में फैलने वाले रोगों को भी (चातयामः) नष्ट करते हैं। तू अपने रोगनाशक स्वभाव से (सर्वान् रक्षः) सब रोगों को (अज) दूर कर और (गन्धेन विनाशय) गन्ध से उनका नाश कर दे।
टिप्पणी -
अजशृङ्गी के गुण—वातहर, कास, श्वास, राजयक्ष्मा, वमन, तृष्णा, अरुचि, अतिसार, चक्षुर्दोष, हृद्रोग, अर्श, शोष, अतिकुष्ठ आदि का नाश करती है। इसके जलाने से तीक्ष्ण गन्ध होता है। मच्छर आदि भाग जाते हैं।
ऋषि | देवता | छन्द | स्वर - बादरायणिर्ऋषिः। अजशृङ्गी अप्सरो देवता। १, २, ४, ६, ८-१० अनुष्टुभौ। त्र्यवसाना षट्पदी त्रिष्टुप्। ५ प्रस्तारपंक्तिः। ७ परोष्णिक्। ११ षट्पदा जगती। १२ निचत्। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें