अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - द्यावापृथिवी, सप्तसिन्धुः
छन्दः - अनुष्टुप्
सूक्तम् - विषघ्न सूक्त
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
स्वर सहित पद पाठयाव॑ती॒ । इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । स॒प्त । सिन्ध॑व: । वि॒ऽत॒स्थि॒रे । वाच॑म् । वि॒षस्य॑ । दूष॑णीम् । ताम् । इ॒त: । नि:। अ॒वा॒दि॒ष॒म् ॥६.२॥
स्वर रहित मन्त्र
यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे। वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥
स्वर रहित पद पाठयावती । इति । द्यावापृथिवी इति । वरिम्णा । यावत् । सप्त । सिन्धव: । विऽतस्थिरे । वाचम् । विषस्य । दूषणीम् । ताम् । इत: । नि:। अवादिषम् ॥६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 2
विषय - विष चिकित्सा।
भावार्थ -
वाणी द्वारा विष के प्रभाव को दूर करने का उपदेश। (द्यावापृथिवी) आकाश और ज़मीन (वरिम्णा) अपने विस्तार से (यावती) जितनी बड़ी हैं और (सप्त सिन्धवः) सातों समुद्र (यावत्) जितनी दूर तक (वि-तस्थिरे) फैले हैं, उतने विस्तार तक (विषस्य दूषणीम्) विष के विनाश करने वाली, प्रबल (तां वाचम्) उस वाणी को मैं (इतः) इस मुख से (निर् अवादिषम्) बोलूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गरुत्मान् ऋषिः। तक्षको देवता। १-८ अनुष्टुभः। अष्टर्चं सूक्तम्।
इस भाष्य को एडिट करें