अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 12
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
एक॑शतं॒ ता ज॒नता॒ या भूमि॒र्व्य॑धूनुत। प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन् ॥
स्वर सहित पद पाठएक॑ऽशतम् । ता: । ज॒नता॑: । या: । भूमि॑: । विऽअ॑धूनुत । प्र॒ऽजाम् । हिं॒सि॒त्वा । ब्राह्म॑णीम् । अ॒स॒म्ऽभ॒व्यम् ।परा॑ । अ॒भ॒व॒न् ॥१८.१२॥
स्वर रहित मन्त्र
एकशतं ता जनता या भूमिर्व्यधूनुत। प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥
स्वर रहित पद पाठएकऽशतम् । ता: । जनता: । या: । भूमि: । विऽअधूनुत । प्रऽजाम् । हिंसित्वा । ब्राह्मणीम् । असम्ऽभव्यम् ।परा । अभवन् ॥१८.१२॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 12
विषय - ब्रह्मगवी का वर्णन।
भावार्थ -
ब्राह्मण की गौ का स्वरूप बतलाते हैं—(ताः जनताः) वे लोग राष्ट्र के कलङ्करूप (एक-शतं) एक सौ एक हैं (याः) जिन को (भूमिः) माता भूमि उन्हें (वि अधुनत) स्वयं नाना प्रकार से धुन देती है, कंपा देती है। जो (ब्राह्मणीम्) विद्वान् ब्राह्मणों की (प्रजां) प्रजा, सन्तति को (हिंसित्वा) मार कर (असम्-भव्यम्) आशातीत रूप से, विना सम्भावना के ही (परा-भवन्) विनाश को प्राप्त होते हैं।
टिप्पणी -
केसरप्राबन्धा = के मोक्षसुखे, प्रजापतौ ब्रह्मणि सरः गमनं, तत्र प्राबन्धः प्रकृष्ट आग्रहो यस्याः सा केसरप्राबन्धा मोक्षाभिलाषिणी चितिशक्तिः। तस्या या चरमा अन्तिमा व्यापिनी वा अजा न जायते इत्यजा, अमृता उत्पादविनाशरहिता या आत्मशक्तिः, तामपि ते वैतहन्याः ‘अपेचिरन्’ विषयाम अपाचयन्।
ऋषि | देवता | छन्द | स्वर - मयोभूर्ऋषिः। ब्रह्मगवी देवता। १-३, ६, ७, १०, १२, १४, १५ अनुष्टुभः। ४, ५, ८, ९, १३ त्रिष्टुभः। ४ भुरिक्। पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें