Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 10
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - दीर्घायु सूक्त

    इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑। तास्त्वं बिभ्र॑द्वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ॥

    स्वर सहित पद पाठ

    इ॒मा: । ति॒स्र: । दे॒व॒ऽपु॒रा: । ता: । त्वा॒। र॒क्ष॒न्तु॒ । स॒र्वत॑: । ता: । त्वम् । बिभ्र॑त् । व॒र्च॒स्वी । उत्त॑र: । द्वि॒ष॒ताम् । भ॒व॒ ॥२८.१०॥


    स्वर रहित मन्त्र

    इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः। तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥

    स्वर रहित पद पाठ

    इमा: । तिस्र: । देवऽपुरा: । ता: । त्वा। रक्षन्तु । सर्वत: । ता: । त्वम् । बिभ्रत् । वर्चस्वी । उत्तर: । द्विषताम् । भव ॥२८.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 10

    भावार्थ -
    हे आत्मन् ! पुरुष ! (इमाः) ये (तिस्रः) तीन, (देव-पुराः) देव—ज्ञानप्रकाश इन्द्रियों की नगरियां हैं। (ताः) वे ये देहरू पुरियां (त्वा) तुझको (सर्वतः) सब प्रकार से (रक्षन्तु) रक्षा करें। हे पुरुष ! (त्वं) तू (ताः बिभ्रद्) उनका पालन पोषण और धारण करता हुआ (वर्चस्वी) वर्चस्वी, तेजस्वी होकर (द्विषतां उत्तरः) अपने शत्रु, काम, क्रोध आदि भीतरी शत्रुओं पर विजयशील (भव) हो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। त्रिवृत देवता। १-५, ८, ११ त्रिष्टुभः। ६ पञ्चपदा अतिशक्वरी। ७, ९, १०, १२ ककुम्मत्यनुष्टुप् परोष्णिक्। चतुर्दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top