अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 9
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्। भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
स्वर सहित पद पाठदि॒व: । त्वा॒ । पा॒तु॒ । हरि॑तम् । मध्या॑त् । त्वा॒ । पा॒तु॒ । अर्जु॑नम् । भूम्या॑: । अ॒य॒स्मय॑म् । पा॒तु॒ । प्र । अ॒गा॒त् । दे॒व॒ऽपु॒रा: । अ॒यम् ॥२८.९॥
स्वर रहित मन्त्र
दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम्। भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥
स्वर रहित पद पाठदिव: । त्वा । पातु । हरितम् । मध्यात् । त्वा । पातु । अर्जुनम् । भूम्या: । अयस्मयम् । पातु । प्र । अगात् । देवऽपुरा: । अयम् ॥२८.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 9
विषय - दीर्घ जीवन का उपाय और यज्ञोपवीत की व्याख्या।
भावार्थ -
वैदिक परिभाषा में शरीर के तीन भागों का वर्णन करते हैं। (अयम्) यह पुरुष, आत्मा (देव-पुराः) नाना देवों की बसी इन भोग भूमियों में (प्र अगात्) उत्तम रीति से आता है। (हरितं) सुवर्ण = सात्विक भाव (त्वा) तुझ पुरुष को (दिवः पातु) द्यौः, मूर्धा-भाग या ऊपर के लोकों से रक्षा करें, (अर्जुनम्) अर्जुन, रजत = राजस अंश (त्वा) तुझको (मध्यात्) बीच के भाग से अन्तरिक्ष से (पातु) रक्षा करे। (अयस्मयं) लोहमय = तामस अंश तुझको (भूम्याः पातु) भूमि से रक्षित करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। त्रिवृत देवता। १-५, ८, ११ त्रिष्टुभः। ६ पञ्चपदा अतिशक्वरी। ७, ९, १०, १२ ककुम्मत्यनुष्टुप् परोष्णिक्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें