अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 2
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च। आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥
स्वर सहित पद पाठअ॒ग्नि: । सूर्य॑: । च॒न्द्रमा॑: । भूमि॑: । आप॑: । द्यौ: । अ॒न्तरि॑क्षम् । प्र॒ऽदिश॑: । दिश॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒म्ऽवि॒दा॒ना: । अ॒नेन॑ ।मा॒ । त्रि॒ऽवृता॑ । पा॒र॒य॒न्तु॒ ॥२८.२॥
स्वर रहित मन्त्र
अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च। आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥
स्वर रहित पद पाठअग्नि: । सूर्य: । चन्द्रमा: । भूमि: । आप: । द्यौ: । अन्तरिक्षम् । प्रऽदिश: । दिश: । च । आर्तवा: । ऋतुऽभि: । सम्ऽविदाना: । अनेन ।मा । त्रिऽवृता । पारयन्तु ॥२८.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 2
विषय - दीर्घ जीवन का उपाय और यज्ञोपवीत की व्याख्या।
भावार्थ -
विराड् देह के विराड् प्राणों का वर्णन करते हैं। (अग्निः) अग्नि, (सूर्यः) सूर्य, (चन्द्रमाः) चन्द्र, (भूमिः) भूमि, (आपः) जल, (अन्तरिक्षम्) अन्तरिक्ष (दिशः) दिशाएं और (प्र-दिशः) उपदिशाएं और (आर्तवाः) ऋतुओं के विभाग, ये सब (ऋतुभिः) ऋतुओं के साथ (सं-विदाना) सम्मेल खाते हुए (अनेन) इस (त्रिवृता) तीन तरह से बंटे हुए, तिहरे प्राण से (मा) मुझे (पारयन्तु) पार करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। त्रिवृत देवता। १-५, ८, ११ त्रिष्टुभः। ६ पञ्चपदा अतिशक्वरी। ७, ९, १०, १२ ककुम्मत्यनुष्टुप् परोष्णिक्। चतुर्दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें