अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 14
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - चतुष्पदा पराबृहती ककुम्मत्यनुष्टुप्
सूक्तम् - रक्षोघ्न सूक्त
ए॒तास्ते॑ अग्ने स॒मिधः॑ पिशाच॒जम्भ॑नीः। तास्त्वं जु॑षस्व॒ प्रति॑ चैना गृहाण जातवेदः ॥
स्वर सहित पद पाठए॒ता: । ते॒ । अ॒ग्ने॒ । स॒म्ऽइध॑: । पि॒शा॒च॒ऽजम्भ॑नी: । ता: । त्वम् । जु॒ष॒स्व॒ । प्रति॑ । च॒ । ए॒ना॒: । गृ॒हा॒ण॒ । जा॒त॒ऽवे॒द॒: ॥२९.१४॥
स्वर रहित मन्त्र
एतास्ते अग्ने समिधः पिशाचजम्भनीः। तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥
स्वर रहित पद पाठएता: । ते । अग्ने । सम्ऽइध: । पिशाचऽजम्भनी: । ता: । त्वम् । जुषस्व । प्रति । च । एना: । गृहाण । जातऽवेद: ॥२९.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 14
विषय - रोगों का नाश करके आरोग्य होने का उपाय।
भावार्थ -
हे (जातवेदः) हे अग्ने ! (एताः ते सम-इधः) ये तेरी उत्तम रीति से प्रकाश करने या चमकने वाली शक्तियां, ज्वालाएं ही (पिशाचजम्भनीः) मांसशोषक या मांस में फैलने वाले रोगाणुओं की नाशक हैं। (ताः) उनको (त्वं) तू (जुषस्व) अपने में धारण कर और (एनाः) इनको (प्रति गृहाण) अपने भीतर रख।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। जातवेदा मन्त्रोक्ताश्व देवताः। १२, ४, ६-११ त्रिष्टुमः। ३ त्रिपदा विराड नाम गायत्री। ५ पुरोतिजगती विराड्जगती। १२-१५ अनुष्टुप् (१२ भुरिक्। १४, चतुष्पदा पराबृहती ककुम्मती)। पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें