अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 6
आ॒मे सुप॑क्वे श॒बले॒ विप॑क्वे॒ यो मा॑ पिशा॒चो अश॑ने द॒दम्भ॑। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दोयम॑स्तु ॥
स्वर सहित पद पाठआ॒मे । सुऽप॑क्वे । श॒बले॑ । विऽप॑क्वे । य: । मा॒ । पि॒शा॒च: । अश॑ने । द॒दम्भ॑ । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.६॥
स्वर रहित मन्त्र
आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ। तदात्मना प्रजया पिशाचा वि यातयन्तामगदोयमस्तु ॥
स्वर रहित पद पाठआमे । सुऽपक्वे । शबले । विऽपक्वे । य: । मा । पिशाच: । अशने । ददम्भ । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 6
विषय - रोगों का नाश करके आरोग्य होने का उपाय।
भावार्थ -
(यः पिशाचः) जो पिशाच, मांसभोजी, रोगजन्तु (आमे) कच्चे, (सुपक्वे) पक्के, (शबले) कच्चे पक्के, (चिपकने) खूब पके (अशने) भोजन में (मा ददम्भ) मुझे हानि पहुंचाता है ! (तद्) वह (आत्मना) स्वयं, (प्र-जया) ओर अपनी सन्तान सहित विनष्ट हो, और उसी जाति के (पिशाचाः) समस्त पिशाच, रोग जन्तु (वि यातयन्ताम्) नाना प्रकार से पीड़ा को प्राप्त हों और शरीर को त्याग कर चले जायं जिससे (अयम्) यह पुरुष (अगदः अस्तु) रोग रहित होजावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। जातवेदा मन्त्रोक्ताश्व देवताः। १२, ४, ६-११ त्रिष्टुमः। ३ त्रिपदा विराड नाम गायत्री। ५ पुरोतिजगती विराड्जगती। १२-१५ अनुष्टुप् (१२ भुरिक्। १४, चतुष्पदा पराबृहती ककुम्मती)। पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें