Loading...
अथर्ववेद > काण्ड 6 > सूक्त 48

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 48/ मन्त्र 3
    सूक्त - यम देवता - वृषा छन्दः - उष्णिक् सूक्तम् - स्वस्तिवाचन सूक्त

    वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे। स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    वृषा॑ । अ॒सि॒ । त्रि॒स्तुप्ऽछ॑न्दा: । अनु॑ । त्वा॒ । आ । र॒भे॒ । स्व॒स्ति । मा॒ । सम् । व॒ह॒ । अ॒स्य । य॒ज्ञस्य॑ । उ॒त्ऽऋचि॑ । स्वाहा॑ ॥४८.३॥


    स्वर रहित मन्त्र

    वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे। स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥

    स्वर रहित पद पाठ

    वृषा । असि । त्रिस्तुप्ऽछन्दा: । अनु । त्वा । आ । रभे । स्वस्ति । मा । सम् । वह । अस्य । यज्ञस्य । उत्ऽऋचि । स्वाहा ॥४८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 48; मन्त्र » 3

    भावार्थ -
    हे माध्यन्दिन सवन ! ४४ वर्ष तक के ब्रह्मचर्य ! तू (वृषा असि) वृषा = वीर्य सेचन से समर्थ इन्द्र रूप और (त्रिष्टुप् छन्दाः) ४४ अक्षर वाले त्रिष्टुपछन्द के समान हो। (त्वा अनुरभे) तेरा पालन करूं। (मा) मुझे (यज्ञस्य उदृचि) इस यज्ञ की समाप्ति तक (स्वस्ति) कल्याणपूर्वक निर्विघ्न (सं वह) प्राप्त करा। (स्वाहा) यह मैं स्वयं अपने प्रति दृढ़ संकल्प एवं प्रार्थना करता हूँ।

    ऋषि | देवता | छन्द | स्वर - अङ्गिरा ऋषिः। मन्त्रोक्ता देवता। उष्णिक्। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top