अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 6
स॒हस्र॑धारः पवते समु॒द्रो वा॑चमीङ्ख॒यः। सोमः॒ पती॑ रयी॒णां सखेन्द्र॑स्य दि॒वेदि॑वे ॥
स्वर सहित पद पाठस॒हस्र॑ऽधार: । प॒व॒ते॒ । स॒मु॒द्र: । वा॒च॒म्ऽई॒ड्ख॒य: ॥ सोम॑: । पति: । र॒यी॒णाम् । सखा॑ । इन्द्र॑स्य । दि॒वेऽदि॑वे ॥१३७.६॥
स्वर रहित मन्त्र
सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
स्वर रहित पद पाठसहस्रऽधार: । पवते । समुद्र: । वाचम्ऽईड्खय: ॥ सोम: । पति: । रयीणाम् । सखा । इन्द्रस्य । दिवेऽदिवे ॥१३७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 6
विषय - राजपद।
भावार्थ -
(इन्द्रस्य) ऐश्वर्यवान् राजा (दिवे-दिवे) नित्य प्रतिदिन (सखा) मित्र (रयीणां पतिः) समस्त ऐश्वर्यों का पालक (सोमः) सोम, सबका प्रेरक (वाचमींखयः) वाणी, आज्ञाओं और उत्तम ज्ञानवाणियों का उपदेष्टा, विद्वान्, (सहस्रधारः) सहस्रों विद्याओं को धारण करने वाला और मेघ के समान, हज़ारों ज्ञान-धाराओं की वर्षा करने वाला (समुद्रः) समुद्र के समान ज्ञानरत्नों और प्राप्त विद्याओं का सागर होकर (पवते) राष्ट्र में स्थित हो और सबको प्रेरित करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १. शिरिम्बिठिः, २ बुधः, ३, ४ ६, ययातिः। ७–११, तिरश्चीराङ्गिरसो द्युतानो वा मारुत ऋषयः। १, लक्ष्मीनाशनी, २ वैश्वीदेवी, ३, ४-६ सोमः पत्र मान इन्द्रश्च देवताः। १, ३, ४-६ अनुष्टुभौ, ५-१२-अनुष्टुभः १२-१४ गायत्र्यः।
इस भाष्य को एडिट करें