अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 14
गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः। व॑व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥
स्वर सहित पद पाठगि॒रा । वज्र॑: । न । सम्ऽभृ॑त: । सऽब॑ल: । अन॑पऽच्युत: ॥ व॒व॒क्षे । ऋ॒ष्व । अस्तृ॑त: ॥१३७.१४॥
स्वर रहित मन्त्र
गिरा वज्रो न संभृतः सबलो अनपच्युतः। ववक्ष ऋष्वो अस्तृतः ॥
स्वर रहित पद पाठगिरा । वज्र: । न । सम्ऽभृत: । सऽबल: । अनपऽच्युत: ॥ ववक्षे । ऋष्व । अस्तृत: ॥१३७.१४॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 14
विषय - राजपद।
भावार्थ -
(गिरा) वाणी द्वारा (संभृतः) अच्छी प्रकार स्तुति किया जाकर (वज्रः न) शस्त्र के समान प्रति तीक्ष्ण (सबलः) बलवान् (अनपच्युतः) शत्रुओं से कभी पदच्युत न होने वाला (ऋष्वः) महान् तेजस्वी और (अस्तृतः) अहिंसित, अविनाशी होकर (ववक्ष) राष्ट्र के भार को उठाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १. शिरिम्बिठिः, २ बुधः, ३, ४ ६, ययातिः। ७–११, तिरश्चीराङ्गिरसो द्युतानो वा मारुत ऋषयः। १, लक्ष्मीनाशनी, २ वैश्वीदेवी, ३, ४-६ सोमः पत्र मान इन्द्रश्च देवताः। १, ३, ४-६ अनुष्टुभौ, ५-१२-अनुष्टुभः १२-१४ गायत्र्यः।
इस भाष्य को एडिट करें