अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 1
सूक्त - शिरिम्बिठिः
देवता - अलक्ष्मीनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - सूक्त १३७
यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः। ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥
स्वर सहित पद पाठयत् । ह॒ । प्राची॑: । अज॑गन्त । उर॑: । म॒ण्डू॒र॒ऽधा॒णि॒की॒: ॥ ह्व॒ता: । इन्द्र॑स्य । शत्र॑व: । सर्वे॑ । बु॒द्बु॒दऽया॑शव: ॥१३७.१॥
स्वर रहित मन्त्र
यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः। हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
स्वर रहित पद पाठयत् । ह । प्राची: । अजगन्त । उर: । मण्डूरऽधाणिकी: ॥ ह्वता: । इन्द्रस्य । शत्रव: । सर्वे । बुद्बुदऽयाशव: ॥१३७.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 1
विषय - राजपद।
भावार्थ -
(यत् ह) और जब (उरः) बड़ी बड़ी (मण्डूरधाणिकीः) लोहे की धाना, दानें, छर्रे वाली तोपें (प्राचीः) आगे बढ़ी हुईं (अजगन्त) चलती हैं तब (इन्द्रस्य) शत्रु के नाश करने वाले सेनापति के (सर्वे) समस्त (बुद् बुदयाशवः) जल के बुलबुले के समान नष्ट हो जाने वाले निर्बल होकर (हताः) मर जाते हैं, विनष्ट हो जाते हैं।
‘मण्डूर’ लोहविशेष फ़ौलाद कहाता है। इसके आयुर्वेद में भस्म और धनुर्वेद में शास्त्र बनाने का विधान है। ‘धाणिका’ गोली, धाना, दाना।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १. शिरिम्बिठिः, २ बुधः, ३, ४ ६, ययातिः। ७–११, तिरश्चीराङ्गिरसो द्युतानो वा मारुत ऋषयः। १, लक्ष्मीनाशनी, २ वैश्वीदेवी, ३, ४-६ सोमः पत्र मान इन्द्रश्च देवताः। १, ३, ४-६ अनुष्टुभौ, ५-१२-अनुष्टुभः १२-१४ गायत्र्यः।
इस भाष्य को एडिट करें