Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 4
    सूक्त - पुरमीढाजमीढौ देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    हि॑र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम्। पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥

    स्वर सहित पद पाठ

    हि॒र॒ण्यये॑न । पु॒रु॒भू॒ इति॑ पुरुऽभू । रथे॑न । इ॒मम् । य॒ज्ञम् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥ पिबा॑थ: । इत् । मधु॑न: । सो॒म्यस्य॑ । दध॑थ: । रत्न॑म् । वि॒ध॒ते । जना॑य ॥१४३.४॥


    स्वर रहित मन्त्र

    हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम्। पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥

    स्वर रहित पद पाठ

    हिरण्ययेन । पुरुभू इति पुरुऽभू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् ॥ पिबाथ: । इत् । मधुन: । सोम्यस्य । दधथ: । रत्नम् । विधते । जनाय ॥१४३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 4

    भावार्थ -
    हे (नासत्या) कभी असत्याचरण न करने हारे विद्वान् पुरुषो ! (पुरुभू) बहुत अधिक संख्या में शिष्य प्रशिष्यों द्वारा स्वयं हो जाने वाले आप दोनों (हिरण्ययेन) सुवर्ण या लोहे के बने रथ से जिस प्रकार देशान्तर जाते हैं उसी प्रकार दृढ़ रथ से (इमं यज्ञम्) इस यज्ञ को (उप यातम्) प्राप्त होओ। (सोम्यस्य) सोम से युक्त (मधुनः) मधुर मधु के समान उत्तम ओषधि रस से युक्त अन्न और ज्ञान का (पिबाथः इत्) आप दोनों स्वयं पान करो। और (विधते जनाय) परिचर्या करने वाले पुरुष को (रत्नं दधथः) रमणीय उत्तम ज्ञानरत्न का प्रदान करो।

    ऋषि | देवता | छन्द | स्वर - १-७ पुरुमीढाजमीढावृषी। त्रिष्टुभः। ८ मधुमती। वामदेव ऋषिः। ९ मेधातिथि मेध्यातिथी ऋषिः॥

    इस भाष्य को एडिट करें
    Top