अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 8
सूक्त - वामदेवः, मेध्यातिथिः
देवता - अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त १४३
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम्। क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥
स्वर सहित पद पाठमधु॑ऽमती: । ओष॑धी: । द्याव॑: । आप॑: । मधु॑ऽमत् । न॒: । भ॒व॒तु॒ । अ॒न्तरि॑क्षम् ॥ क्षेत्र॑स्य । पति॑: । मधु॑ऽमान: । न॒: । अ॒स्तु॒ । अरि॑ष्यन्त: । अनु॑ । ए॒न॒म् । च॒रे॒म॒ ॥१४३.८॥
स्वर रहित मन्त्र
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम्। क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥
स्वर रहित पद पाठमधुऽमती: । ओषधी: । द्याव: । आप: । मधुऽमत् । न: । भवतु । अन्तरिक्षम् ॥ क्षेत्रस्य । पति: । मधुऽमान: । न: । अस्तु । अरिष्यन्त: । अनु । एनम् । चरेम ॥१४३.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 8
विषय - विद्वानों के कर्त्तव्य।
भावार्थ -
(नः) हमारे लिये (ओषधीः) ओषधियां (मधुमतीः) मधुर गुण वाली हों। और (द्यावः) सूर्य की किरणें और प्रकाशमान अग्नि सूर्य, चन्द्र आदि पदार्थ सुखकारी हों। (नः अन्तरिक्षम् मधुमत् भवतु) हमें अन्तरिक्ष सुखकर, उत्तम जल वायु के देने वाला हो। (नः) हमारा (क्षेत्रस्य) क्षेत्र का (पति) पालक, किसान वर्ग भी (मधुमान् अस्तु) मधुर अन्नादि पदार्थों से समृद्ध हो और हम (अरिष्यन्तः) किसी प्रकार की हिंसा न करते हुए (एनम् अनु) कृषक वर्ग या क्षेत्र के स्वामी के हित और आज्ञा के अनुकूल होकर (चरेम) वर्ताव करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-७ पुरुमीढाजमीढावृषी। त्रिष्टुभः। ८ मधुमती। वामदेव ऋषिः। ९ मेधातिथि मेध्यातिथी ऋषिः॥
इस भाष्य को एडिट करें