अथर्ववेद - काण्ड 20/ सूक्त 22/ मन्त्र 4
अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे। सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥
स्वर सहित पद पाठअ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ॥ सू॒नम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥२२.४॥
स्वर रहित मन्त्र
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे। सूनुं सत्यस्य सत्पतिम् ॥
स्वर रहित पद पाठअभि । प्र । गोऽपतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे ॥ सूनम् । सत्यस्य । सत्ऽपतिम् ॥२२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 22; मन्त्र » 4
विषय - राजा के कर्त्तव्य।
भावार्थ -
हे पुरुष ! तू (गिरा) अपनी वाणी से (गोपतिम् इन्द्रम्) पृथ्वी के पालक, (सत्यस्य सूनुम्) सत्य व्यवहार के उत्पादक और (सत्पतिम्) सज्जनों के पालक, (इन्द्रम्) ऐश्वर्यवान् राजा की ऐसी (अभि अर्च) स्तुति कर (यथा) जिस प्रकार (विदे) वह सर्वत्र जाना जाय अथवा जिस प्रकार वह स्वयं विद्यमान है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ त्रिशोकः काण्वः। ४-६ प्रियमेधः काण्वः। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें