अथर्ववेद - काण्ड 20/ सूक्त 22/ मन्त्र 6
इन्द्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑। यत्सी॑मुपह्व॒रे वि॒दत् ॥
स्वर सहित पद पाठइन्द्रा॑य । गाव॑: । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ । यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥२२.६॥
स्वर रहित मन्त्र
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु। यत्सीमुपह्वरे विदत् ॥
स्वर रहित पद पाठइन्द्राय । गाव: । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उपऽह्वरे । विदत् ॥२२.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 22; मन्त्र » 6
विषय - राजा के कर्त्तव्य।
भावार्थ -
(गावः आशिरम्) गौवें जिस प्रकार स्वामी के लिये दूध उत्पन्न करती हैं उसी प्रकार (वज्रिणे) वज्रधारी, बलवान् (इन्द्राय) ऐश्वर्यवान् इन्द्र राजा के लिये (गावः) भूमियें (मधु) अन्न (दुदुह्रे) उत्पन्न करतीं हैं। और (इन्द्राय) विभूतिमान् ज्ञानी जीव के लिये (गावः) वेदवाणियें (आशिरम्) आत्मा के आश्रय देने वाले (मधु) ज्ञानरस का दोहन करती हैं। (यत्) जिसके (सीम्) वह (उपह्वरे) समीप ही (विदत्) प्राप्त होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ त्रिशोकः काण्वः। ४-६ प्रियमेधः काण्वः। गायत्र्यः। षडृचं सूक्तम्॥
इस भाष्य को एडिट करें