अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 6
ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि। ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्यस्तस्येदिन्द्रो॑ अभिपि॒त्वेषु॑ रण्यति ॥
स्वर सहित पद पाठब॒र्हि: । वा॒ । यत् । सु॒ऽअ॒प॒त्याय॑ । वृ॒ज्यते॑ । अ॒र्क:। वा॒ । श्लोक॑म् । आ॒ऽघोष॑ते । दि॒वि ॥ ग्रावा॑ । यत्र॑ । वद॑ति । का॒रु: । उ॒क्थ्य॑: । तस्य । इत् । इन्द्र॑: । अ॒भि॒ऽपि॒त्वेषु॑ । र॒ण्य॒ति॒ ॥२५.६॥
स्वर रहित मन्त्र
बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥
स्वर रहित पद पाठबर्हि: । वा । यत् । सुऽअपत्याय । वृज्यते । अर्क:। वा । श्लोकम् । आऽघोषते । दिवि ॥ ग्रावा । यत्र । वदति । कारु: । उक्थ्य: । तस्य । इत् । इन्द्र: । अभिऽपित्वेषु । रण्यति ॥२५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 6
विषय - राजा का कर्त्तव्य।
भावार्थ -
(यत्) जिस राज्य में, जिस देश में (बर्हिः वा) धान्य (स्वपत्याय) उत्तम सन्तानों की पुष्टि के लिये (वृज्यते) प्रदान किया जाता है (वा) और जहां (अर्कः) अर्चना करने वाला या पूज्य विद्वान् (दिवि) प्रतिदिन, या ज्ञानप्रकाश के लिये (श्लोक) वेदवाणी का (आघोषते) पाठ या प्रचार करता है, (यत्र) और जिस स्थान पर (कारुः) क्रियावान् (उक्थ्यः) वेदों के सूक्त जानने हारा (ग्रावा) ज्ञानोप्रदेशक विवेकी पुरुष (वदति) धर्म का निर्णय करता है (तस्य इत्) उसके ही (अभिपित्वेषु) प्राप्त करने के प्रयत्नों में (इन्द्रः) ऐश्वर्यवान् पुरुष भी (रण्यति) सुखी होता है, या रण आदि करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-६ गोतमो राहूगण ऋषिः। ७ अष्टको वैश्वामित्रः। १-६ जगत्यः। ७ त्रिष्टुप् षडृचं सूक्तम्॥
इस भाष्य को एडिट करें