Loading...
अथर्ववेद > काण्ड 20 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 7
    सूक्त - अष्टकः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-२५

    प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्। इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥

    स्वर सहित पद पाठ

    प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ॥ इन्द्र॑ । धेना॑भि: । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भि: । विश्वा॑भि: । शच्या॑ । गृ॒णा॒न: ॥२५.७॥


    स्वर रहित मन्त्र

    प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥

    स्वर रहित पद पाठ

    प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ॥ इन्द्र । धेनाभि: । इह । मादयस्व । धीभि: । विश्वाभि: । शच्या । गृणान: ॥२५.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 7

    भावार्थ -
    (वृष्णः) समस्त सुखों के वर्षक और बलवान् इन्द्र की (उग्राम्) उग्र, भयदायिनी (पीतिम्) आदानशक्ति और पालन शक्ति को, हे (हर्यश्व) वेगवान् घोड़े से युक्त राजन् ! तुझको (सुतस्य प्रयै) सुसम्पन्न राष्ट्र के प्राप्त करने के लिये (प्र इयर्मि) भली प्रकार प्रेरणा करता हूं। हे (इन्द्र) इन्द्र ! राजन् ! तू (इह) यहां, इस राष्ट्र में (धेनाभिः) परम सुखपूर्वक पान करने योग्य या सबको रस देने वाली गौओं से, वेदवाणियों से और (विश्वाभिः धीभिः) समस्त कार्य और बुद्धियों से और (शच्या) महती शक्ति के द्वारा (गृणानः) सबको सत्योपदेश देने हारा होकर तू (मादयस्व) सबको तृप्त एवं प्रसन्न कर।

    ऋषि | देवता | छन्द | स्वर - १-६ गोतमो राहूगण ऋषिः। ७ अष्टको वैश्वामित्रः। १-६ जगत्यः। ७ त्रिष्टुप् षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top