Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 3
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये। यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
स्वर सहित पद पाठप्र । सु । श्रु॒तम । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ठ॑ये ॥ य: । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंहते ॥५१.३॥
स्वर रहित मन्त्र
प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये। यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
स्वर रहित पद पाठप्र । सु । श्रुतम । सुऽराधसम् । अर्च । शक्रम् । अभिष्ठये ॥ य: । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥५१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 3
विषय - ईश्वरोपासना आत्मदर्शन।
भावार्थ -
(श्रुतम्) वेद आदि ग्रन्थों द्वारा गुरुपदेश से श्रवण करने योग्य (सुराधसम्) उत्तम रीति से योगादि द्वारा आराधना करने योग्य अथवा (श्रुतम्) जगत्प्रसिद्ध एवं (सुराधसम्) उत्तम ऐश्वर्यवान् (शक्रम्) उस शक्तिमान परमेश्वर को (अभिष्टये) अभीष्ट फल की प्राप्ति के लिये (प्र सु अर्च) खूब अच्छी प्रकार अर्चना कर। (यः) जो (सुन्वते) योगादि द्वारा ज्ञान प्राप्त करने वाले (स्तुवते) वेदवाणी द्वारा गुणानुवाद करने वाले को (काम्यं) अभिलाषा योग्य (वसु) ऐश्वर्य (सह स्त्रेण इव) हजारों प्रकार से (मंहते) प्रदान करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रागाथः प्रस्कण्व ऋषिः। इन्द्रो देवता। गायत्र्यः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें