अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 10
इ॑न्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्। जेता॒ शत्रू॒न्विच॑र्षणिः ॥
स्वर सहित पद पाठइन्द्र॑: । आशा॑भ्य: । परि॑ । सर्वा॑भ्य:। अभ॑यम् । क॒र॒त् ॥ जेता॑ । शत्रू॑न् । विच॑र्षणि: ॥५७.१०॥
स्वर रहित मन्त्र
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्। जेता शत्रून्विचर्षणिः ॥
स्वर रहित पद पाठइन्द्र: । आशाभ्य: । परि । सर्वाभ्य:। अभयम् । करत् ॥ जेता । शत्रून् । विचर्षणि: ॥५७.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 10
विषय - ईश्वरस्तुति।
भावार्थ -
(४–१०) इन सात मन्त्रों की व्याख्या देखो अथर्व का० २०। २०। १–७॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मधुच्छन्दा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। शेषाः पूर्वोक्ताः। षोडशचं सूक्तम्॥
इस भाष्य को एडिट करें