अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 5
इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑। इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
स्वर सहित पद पाठइ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ ॥ इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥५७.५॥
स्वर रहित मन्त्र
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु। इन्द्र तानि त आ वृणे ॥
स्वर रहित पद पाठइन्द्रियाणि । शतक्रतो इति शतऽक्रतो । या । ते । जनेषु । पञ्चऽसु ॥ इन्द्र । तानि । ते । आ । वृणे ॥५७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 5
विषय - ईश्वरस्तुति।
भावार्थ -
(४–१०) इन सात मन्त्रों की व्याख्या देखो अथर्व का० २०। २०। १–७॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मधुच्छन्दा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। शेषाः पूर्वोक्ताः। षोडशचं सूक्तम्॥
इस भाष्य को एडिट करें