अथर्ववेद - काण्ड 20/ सूक्त 57/ मन्त्र 6
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म्। उत्ते॒ शुष्मं॑ तिरामसि ॥
स्वर सहित पद पाठअग॑न् । इ॒न्द्र॒ । श्रव॑: । बृ॒हत् । द्यु॒म्नम् । इ॒धि॒ष्व॒ । दु॒स्तर॑म् ॥ उत् । ते॒ । शुष्म॑म् । ति॒र॒म॒सि॒॥५७.६॥
स्वर रहित मन्त्र
अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम्। उत्ते शुष्मं तिरामसि ॥
स्वर रहित पद पाठअगन् । इन्द्र । श्रव: । बृहत् । द्युम्नम् । इधिष्व । दुस्तरम् ॥ उत् । ते । शुष्मम् । तिरमसि॥५७.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 57; मन्त्र » 6
विषय - ईश्वरस्तुति।
भावार्थ -
(४–१०) इन सात मन्त्रों की व्याख्या देखो अथर्व का० २०। २०। १–७॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मधुच्छन्दा ऋषिः। इन्द्रो देवता। १-३ गायत्र्यः। शेषाः पूर्वोक्ताः। षोडशचं सूक्तम्॥
इस भाष्य को एडिट करें