अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 4
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठस॒सन्तु॑ । त्या: । अरा॑तय: । बोध॑न्तु । शू॒र॒ । रा॒तय॑: । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.४॥
स्वर रहित मन्त्र
ससन्तु त्या अरातयो बोधन्तु शूर रातयः। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठससन्तु । त्या: । अरातय: । बोधन्तु । शूर । रातय: । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 4
विषय - राष्ट्र रक्षक राजा के कर्त्तव्य।
भावार्थ -
(त्याः) वे (अरातयः) शत्रु-सेनाएं (ससन्तु) सो जाये और हे (शूर) शूरवीर ! (रातयः) दानशील, दाता पुरुष (बोधन्तु) ज्ञानवान् होकर सदा धर्म कार्यों में सावधान होकर रहें (आ तू न० इत्यादि) पूर्ववत्।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुनःशेप ऋषिः। इन्द्रो देवता। पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें