अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 5
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठसम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.५॥
स्वर रहित मन्त्र
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठसम् । इन्द्र । गर्दभम् । मृण । नुवन्तम् । पापया । अमुया । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 5
विषय - राष्ट्र रक्षक राजा के कर्त्तव्य।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! न्यायाधीश ! (गर्दभम्) गर्दभ के समान कठोर भाषी एवं गर्धा=तृष्णा से व्याप्त लोभी एवं विष से लोगों को मारने वाले (अमुया) अमुक अमुक, नाना प्रकार के (पापया) पाप-पूर्ण रीति नीति से (नुवन्तम्) बोलने चालने वाले, चापलूसी करने वाले, असत्यभाषी, छली पुरुष को (संमृण) अच्छी प्रकार विनष्ट कर। और (नः) हमें (शुभ्रिषु) शुभ आचरण द्वारा न्यायपूर्वक प्राप्त गौ अश्वादि धनों में प्रसिद्ध कर। (आ तू न०) इत्यादि पूर्ववत्।
टिप्पणी -
‘गर्दभः’—गर्द शब्दे इत्यतोरभच्। गर्धया धनतृष्णाया भातीति गरेण विषेण दम्नाति हिनस्तीति वा।
ऋषि | देवता | छन्द | स्वर - शुनःशेप ऋषिः। इन्द्रो देवता। पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें