अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 7
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्वम्। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठसर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ॥ आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.७॥
स्वर रहित मन्त्र
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम्। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठसर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ॥ आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 7
विषय - राष्ट्र रक्षक राजा के कर्त्तव्य।
भावार्थ -
हे (इन्द्र) परमेश्वर ! राजन् ! तू (सर्वं) सब (परिक्रोशम्) निन्दा करने वाले पुरुषों को (जहि) मार, दण्ड दे और (कुकदाश्वम्) हमारे ऊपर हिंसाकारी, आघात देने वाले, हिंसाकारी प्रयोग करने वाले, अथवा कृकदाश्व = कृकलास, उल्लू या गिरगट के समान धूर्त, छली कपटी पुरुषों को (जंभय) विनाश कर (आ तू न० इत्यादि) पूर्ववत्।
टिप्पणी -
‘कृकदाश्वम्’ कृका हिंसा, तां दाशति प्रयच्छतीति कृकदाशुः तम्॥
ऋषि | देवता | छन्द | स्वर - शुनःशेप ऋषिः। इन्द्रो देवता। पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें