अथर्ववेद - काण्ड 20/ सूक्त 88/ मन्त्र 2
धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे। पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥
स्वर सहित पद पाठधु॒नऽइ॑तय: । सु॒ऽप्र॒के॒तम् । मद॑न्त: । बृह॑स्पते । अ॒भि । ये ।न॒: । त॒त॒स्रे ॥ पृष॑न्तम् । सृ॒प्रम् । अद॑ब्धम् । ऊ॒र्वम् । बृह॑स्पते । रक्ष॑ताम् । अ॒स्य॒ । योनि॑म् ॥८८.२॥
स्वर रहित मन्त्र
धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे। पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥
स्वर रहित पद पाठधुनऽइतय: । सुऽप्रकेतम् । मदन्त: । बृहस्पते । अभि । ये ।न: । ततस्रे ॥ पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षताम् । अस्य । योनिम् ॥८८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 88; मन्त्र » 2
विषय - परमेश्वर सेनापति राजा।
भावार्थ -
हे (बृहस्पते) बड़े शक्ति, वाणी, राष्ट्र और ब्रह्माण्ड के पालक ! विद्वन् ! सेनापते ! राजन् ! एवं परमात्मन् ! बृहस्पते ! (धुनेतयः) शत्रुओं को कंपा देने वाली चढ़ाई करने वाले (सु प्रकेतं) उत्तम उत्कृष्ट ज्ञानवान् तुझको (मदन्तः) हर्ष देने वाले (ये) जो (नः) हम मैं से (अभि ततस्रे) तेरी साक्षात् स्तुति करते हैं, तेरी शोभा बढ़ाते हैं अथवा (नः अभि ततस्त्रे) हमारे शत्रुओं का नाश करते हैं (अस्य) उनके (पृषन्तं) नाना फलों के देने वाले, अथवा अन्तरात्मा को और अन्न से सिंचन करने वाले (सृप्रम्) अति व्यापक, विस्तृत, सर्वगामी, (अदब्धम्) अहिंसित, अविनाशी, अखण्ड, (अपूर्वम्) अपूर्व, लोकोत्तर (योनिम्) आश्रय स्थान वेद और राष्ट्र को (रक्षतात्) रक्षा कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वामदेव ऋषिः। बृहस्पतिदेवता। त्रिष्टुभः। षडृर्चं सूक्तम्॥
इस भाष्य को एडिट करें