अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 8
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्। स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
स्वर सहित पद पाठगि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौ: । क्र॒न्द॒न् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् ॥ स॒मी॒ची॒ने इति॑ स॒म् ई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्ण॑: । पी॒त्वा । मद॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥९४.८॥
स्वर रहित मन्त्र
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
स्वर रहित पद पाठगिरीन् । अज्रान् । रेजमानान् । अधारयत् । द्यौ: । क्रन्दन् । अन्तरिक्षाणि । कोपयत् ॥ समीचीने इति सम् ईचीने । धिषणे इति । वि । स्कभायति । वृष्ण: । पीत्वा । मद । उक्थानि । शंसति ॥९४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 8
विषय - राजा, आत्मा और परमेश्वर।
भावार्थ -
वह परमेश्वर (रेजमानान) निरन्तर चलने वाले (अज्रान्) गमनशील, कांपने वाले (गिरीन्) मेघों और पर्वतों को भी (अधारयत्) स्थिर करता है, धारण करता है। (द्यौः) प्रकाशमान् सूर्य के समान जो (क्रन्दत्) गर्जना करता और जो (अन्तरिक्षाणि) अन्तरिक्षस्थ विद्युत्, मेघ, आदि नाना पदार्थों को (कोपयत्) बड़े वेग से चला रहा है। और जो (समीचीने) परस्पर संगत हुए (धिषणे) सब पदार्थों के आश्रय द्यौ और पृथिवी दोनों को भी (वि स्कभायति) विशेष रूप से थामे हुए हैं। वह (वृष्णः) आनन्द रसों के वर्षण करने वाले समस्त ज्ञानों और बलों और लोकों को (पीत्वा) अपने भीतर विलीन करके (मदे) अति आनन्द में (उक्थानि) ज्ञान-वचनों का भी (शंसति) उपदेश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - आंगिरसः कृष्ण ऋषिः। १-३, १०, ११ त्रिष्टुभः। ४-९ जगत्यः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें