अथर्ववेद - काण्ड 20/ सूक्त 94/ मन्त्र 1
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान्। प्र॑त्वक्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
स्वर सहित पद पाठआ । या॒तु॒ । इन्द्र॑: । स्वऽप॑ति: । मदा॑य । य: । धर्म॑णा । तू॒तु॒जा॒न: । तुवि॑ष्मान् ॥ प्र॒ऽत्व॒क्षा॒ण: । अति॑ । विश्वा॑ । सहां॑सि । अ॒पा॒रेण॑ । म॒ह॒ता । वृष्ण्ये॑न ॥९४.१॥
स्वर रहित मन्त्र
आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान्। प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥
स्वर रहित पद पाठआ । यातु । इन्द्र: । स्वऽपति: । मदाय । य: । धर्मणा । तूतुजान: । तुविष्मान् ॥ प्रऽत्वक्षाण: । अति । विश्वा । सहांसि । अपारेण । महता । वृष्ण्येन ॥९४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 94; मन्त्र » 1
विषय - राजा, आत्मा और परमेश्वर।
भावार्थ -
(यः) जो (इन्दः) ऐश्वर्यवान् आत्मा ! राजा ! (धर्मणा) अपने धारण करने वाले सामर्थ्य से (तूतुजानः) सर्वत्र व्यापक (तुविष्मान्) महान् सामर्थ्यवान् है और जो (अपारेण) अपार अनन्त (महता) बड़े भारी (वृष्ण्येन) बल से (विश्वा सहांसि) और समस्त बलों को (अति) पार करके उनको (प्रत्वक्षाणः) उत्तम रीति से गढ़ता या बनाता है वह (स्वपतिः) समस्त धनों का स्वामी (मदाय) परमानन्द प्रदान करने के लिये (आयात्) हमें साक्षात् प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - आंगिरसः कृष्ण ऋषिः। १-३, १०, ११ त्रिष्टुभः। ४-९ जगत्यः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें