अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्। श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ॥
स्वर सहित पद पाठसम् । क्रा॒म॒त॒म् । मा । ज॒ही॒त॒म् । शरी॑रम् । प्रा॒णा॒पा॒नौ । ते॒ । स॒ऽयुजौ॑ । इ॒ह । स्ता॒म् । श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । अ॒ग्नि: । ते॒ । गो॒पा: । अ॒धि॒ऽपा: । वसि॑ष्ठ: ॥५५.२॥
स्वर रहित मन्त्र
सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम्। शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥
स्वर रहित पद पाठसम् । क्रामतम् । मा । जहीतम् । शरीरम् । प्राणापानौ । ते । सऽयुजौ । इह । स्ताम् । शतम् । जीव । शरद: । वर्धमान: । अग्नि: । ते । गोपा: । अधिऽपा: । वसिष्ठ: ॥५५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 2
विषय - दीर्घायु की प्रार्थना।
भावार्थ -
हे (प्राणापानौ) प्राण और अपान ! (सं कामतम्) तुम दोनों समान रूप से बराबर चलते रहो। (शरीरं) शरीर को (मा जहीतम्) कभी मत छोड़ो। हे बालक ! (ते) तेरे प्राण और अपान दोनों (इह) इस शरीर में (स-युजौ) सदा साथ सहयोगी होकर (स्ताम्) रहें। और हे बालक ! तू (वर्धमानः) निरन्तर वृद्धि को प्राप्त होता हुआ (शरदः शतं) सौ बरस (जीव) जीवित रह। (अधि-पाः) सब प्राणों का अधिपति (वसिष्ठः) शरीर में सब से मुख्य रूप में वास करता हुआ, श्रेष्ठ वसु (अग्निः) प्राणरूप मुख्य जीव = अग्नि (ते) तेरा सब से उत्तम (गोपाः) रक्षक है।
प्राणरूप अग्नि का वर्णन आथर्वण प्रश्नोपनिपत् में—‘ स एष वैश्वानरो - विश्वरूपः प्राणोऽग्निरुदयते।’ छान्दोग्य उपनिषत् में भी प्राण अग्निका वर्णन है। वसिष्ठ-प्राण का वर्णन बृहदारण्यक उप० (६। १। ७) में—“ते ह इमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः। तद् होचुः को नो वसिष्ठ इति। तद् होवाच। यस्मिन् वः उत्क्रान्ते इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति।” जिसके उत्क्रमण होने पर यह शरीर शव हो जाता है वही वसिष्ठ- अग्नि मुख्य-प्राण जीव है। पूर्व मंत्र में पठित ‘अश्विनौ’ इस मन्त्र में ‘प्राणापानौ’ कहे गये हैं और पूर्व मन्त्र में पठित ‘अग्नि’ को इस मन्त्र में ‘अधिपा वसिष्ठः’ पद से कहा गया है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुष्यकारिणो बृहस्पतिरश्विनौ यमश्च देवताः। १ त्रिष्टुप्। ३ भुरिक्। ४ उष्णिग्गर्भा आर्षी पंक्ति:। ५ अनुष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें