अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु सूक्त
प्र वि॑षतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। अ॒यं ज॑रि॒म्णः शे॑व॒धिररि॑ष्ट इ॒ह व॑र्धताम् ॥
स्वर सहित पद पाठप्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । अ॒यम् । ज॒रि॒म्ण: । शे॒व॒ऽधि: । अरिष्ट॑: । इ॒ह । व॒र्ध॒ता॒म् ॥५५.५॥
स्वर रहित मन्त्र
प्र विषतं प्राणापानावनड्वाहाविव व्रजम्। अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् ॥
स्वर रहित पद पाठप्र । विशतम् । प्राणापानौ । अनड्वाहौऽइव । व्रजम् । अयम् । जरिम्ण: । शेवऽधि: । अरिष्ट: । इह । वर्धताम् ॥५५.५॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 5
विषय - दीर्घायु की प्रार्थना।
भावार्थ -
हे (प्राणापानौ) प्राण और अपान ! तुम दोनों (व्रजम्) पशुशाला वा रथ में (अनड्वाहौ-इव) दो बैलों के समान इस देह में (प्रविशतम्) प्रवेश करो। (अयं) यह बालक (जरिम्णः) वार्धककाल का भी (निधि) पात्र, ख़ज़ाना, हो, अर्थात् वह बुढ़ापा भी लम्बा भोगे। और (अरिष्टः) बिना किसी प्राणबाधा के कुशलपूर्वक (इह) इस लोक में (वर्धताम्) वृद्धि को प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुष्यकारिणो बृहस्पतिरश्विनौ यमश्च देवताः। १ त्रिष्टुप्। ३ भुरिक्। ४ उष्णिग्गर्भा आर्षी पंक्ति:। ५ अनुष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें