अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
अ॑मुत्र॒भूया॒दधि॒ यद्य॒मस्य॒ बृह॑स्पतेर॒भिश॑स्ते॒रमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॒स्मद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ॥
स्वर सहित पद पाठअ॒मु॒त्र॒ऽभूया॑त् । अधि॑ । यत् । य॒मस्य॑ । बृह॑स्पते: । अ॒भिऽश॑स्ते: । अमु॑ञ्च: । प्रति॑ । औ॒ह॒ता॒म् । अ॒श्विना॑ । मृ॒त्युम् । अ॒स्मत् ।दे॒वाना॑म् । अ॒ग्ने॒ । भि॒षजा॑ । शची॑भि: ॥५५.१॥
स्वर रहित मन्त्र
अमुत्रभूयादधि यद्यमस्य बृहस्पतेरभिशस्तेरमुञ्चः। प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥
स्वर रहित पद पाठअमुत्रऽभूयात् । अधि । यत् । यमस्य । बृहस्पते: । अभिऽशस्ते: । अमुञ्च: । प्रति । औहताम् । अश्विना । मृत्युम् । अस्मत् ।देवानाम् । अग्ने । भिषजा । शचीभि: ॥५५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 1
विषय - दीर्घायु की प्रार्थना।
भावार्थ -
हे (बृहस्पते*) इंन्द्रियों के पालक ! हे (अग्ने) ज्ञानवन् ! (यद्) जब तू जीव (अमुत्र-भूयात्*) परलोक या परकाल में होनेवाले (यमस्य) सर्वनियामक, यमस्वरूप प्रभु की दी (अभि-शस्तेः) मरणवेदना से अपने को (अमुञ्चः) मुक्त कर लेता है तब (अश्विना) अश्विगण अर्थात् प्राण अपान, (देवानां भिषजा) देवगण अर्थात् इन्द्रियों या विद्वज्जनों के चिकित्सक होकर (शचीभिः) अपनी शक्तियों के द्वारा (अस्मत्) हम से (मृत्युम्) देह और आत्मा के छूट जाने की घटना को (प्रति औहताम्) दूर करें। अथवा (अश्विनौ) शल्यतन्त्र और औषधतन्त्र के ज्ञाता दोनों प्रकार के चिकित्सक लोगों के मृत्यु के भय को दूर करें।
टिप्पणी -
प्र०। ‘अमुत्रभूयादध’ इति यजु०।
सम्बुद्धावपि छान्दसः सोर्लोपाभावः इति सायणः।
अमुत्र। भूयात। इति पदच्छेदः इति उव्वटः।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुष्यकारिणो बृहस्पतिरश्विनौ यमश्च देवताः। १ त्रिष्टुप्। ३ भुरिक्। ४ उष्णिग्गर्भा आर्षी पंक्ति:। ५ अनुष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें