अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - आयुः, बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु सूक्त
आ ते॑ प्रा॒णं सु॑वामसि॒ परा॒ यक्ष्मं॑ सुवामि ते। आयु॑र्नो वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑ण्यः ॥
स्वर सहित पद पाठआ । ते॒ । प्रा॒णम् । सु॒वा॒म॒सि॒ । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ । ते॒ । आयु॑: । न॒: । वि॒श्वत॑: । द॒ध॒त् । अ॒यम् । अ॒ग्नि: । वरे॑ण्य: ॥५५.६॥
स्वर रहित मन्त्र
आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते। आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥
स्वर रहित पद पाठआ । ते । प्राणम् । सुवामसि । परा । यक्ष्मम् । सुवामि । ते । आयु: । न: । विश्वत: । दधत् । अयम् । अग्नि: । वरेण्य: ॥५५.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 6
विषय - दीर्घायु की प्रार्थना।
भावार्थ -
हे बालक ! (ते) तेरी (प्राणं) प्राणशक्ति को (आ सुवामसि) तेरे समस्त शरीर में हम प्रेरित करते हैं। और (ते) तेरे (यक्ष्मम्) रोग को (परा सुवामि) दूर करते हैं। (अयम्) यह (अग्निः) मुख्य-प्राण ही (नः) हमारा (विश्वतः) सब प्रकार से (दधत्) भरण पोषण करता है और इसीलिये (वरेण्यः) सबसे श्रेष्ठ और सबके वरण करने योग्य है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। आयुष्यकारिणो बृहस्पतिरश्विनौ यमश्च देवताः। १ त्रिष्टुप्। ३ भुरिक्। ४ उष्णिग्गर्भा आर्षी पंक्ति:। ५ अनुष्टुप्। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें