अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - विराट् सूक्त
तस्या॑श्चि॒त्रर॑थः सौर्यवर्च॒सो व॒त्स आसी॑त्पुष्करप॒र्णं पात्र॑म्।
स्वर सहित पद पाठतस्या॑: । चि॒त्रऽर॑थ: । सौ॒र्य॒ऽव॒र्च॒स: । व॒त्स: । आसी॑त् । पु॒ष्क॒र॒ऽप॒र्णम् । पात्र॑म् ॥१४.६॥
स्वर रहित मन्त्र
तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम्।
स्वर रहित पद पाठतस्या: । चित्रऽरथ: । सौर्यऽवर्चस: । वत्स: । आसीत् । पुष्करऽपर्णम् । पात्रम् ॥१४.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 6
विषय - विराड् रूप गौ से ऊर्जा, पुण्य गन्ध, तिरोधा और विष का दोहन।
भावार्थ -
(सा उत् अक्रामत्) वह विराट् ऊपर उठी (सा गन्धर्वाप्सरसः) वह गन्धर्व अप्सराओं के पास (आगच्छत्) आई। (ताम्) उसको (गन्धर्वाप्सरसः) गन्धर्व और अप्सरा गण ने (पुण्यगन्धे एहि इति उपाह्वयन्त) ‘हे पुण्यगन्धे ! आओ’ इस प्रकार सादर बुलाया। (तस्याः) उसका (सौर्यवर्चसः) सूर्य के समान कान्तिमान् (चित्ररथः) चित्ररथ (वत्सः आसीत्) वत्स था। (पुष्करपर्ण) ‘पुष्कर पर्ण’ (पात्रम्) पात्र था। (ताम्) उसको (सौर्यवर्चसः वसुरुचिः) सूर्य के तेज से तेजस्वी वसुरुचि ने (अधोक्) दोहन किया (ताम् पुण्यसेव गन्धम् अधोक्) उससे पुण्य गन्ध को ही प्राप्त किया। (तं पुण्यं गन्धम्) उस पुण्य गन्ध से (गन्धर्वाप्सरसः उपजीवन्ति) गन्धर्व और अप्सरा गण जीवन धारण कर रहे हैं। (यः एवं वेद) जो इस प्रकार रहस्य को जानता है वह (पुण्यगन्धिः उपजीवनीयो भवति) स्वयं पुण्य गन्धवाला और उनको जीवन देने में समर्थ हो जाता है।
वरुण आदित्यो राजा इत्याह। तस्य गन्धर्वा विशः, त इम आसते। इति युवानः शोभनाः उपसमेता भवन्ति। तान् उपदिशति आथर्वणो वेदः। श० १३। ४। २। ७ “सोमो वैष्णवो राजेत्याह। तस्याप्सरसो विशः। त इम आसते। इति युवतयः शोभनाः उपसमेता भवन्ति। ता उपदिशति आंगिरसो वेदः”। श० १३। ४। ३। ८॥ अर्थात् देश के युवक पुरुष ही ‘गन्धर्व’ हैं और नवयुवतियां ‘अप्सरा’ कहाती हैं। सूर्यवर्चस तेजस्वी चित्ररथ यह शरीर है। प्राणों को तृप्त करनेहारे आत्मा ने उस पुण्य गन्धर्व को दोहन किया। वह युवा युवतियों में ही विद्यमान होता है जिससे दाम्पत्य-आकर्षण होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाचार्य ऋषिः। विराट् देवता। १, १३ चतुष्पादे साम्नां जगत्यौ। १०,१४ साम्नां वृहत्यौ। १ साम्नी उष्णिक्। ४, १६ आर्च्याऽनुष्टुभौ। ९ उष्णिक्। ८ आर्ची त्रिष्टुप्। २ साम्नी उष्णिक्। ७, ११ विराड्गायत्र्यौ। ५ चतुष्पदा प्राजापत्या जगती। ६ साम्नां बृहती त्रिष्टुप्। १५ साम्नी अनुष्टुप्। षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें