अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 20
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - विराड्गर्भास्तारपङ्क्तिः
सूक्तम् - प्रतिसरमणि सूक्त
आ मा॑रुक्षद्देवम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये। इ॒मं मे॒थिम॑भि॒संवि॑शध्वं तनू॒पानं॑ त्रि॒वरू॑थ॒मोज॑से ॥
स्वर सहित पद पाठआ । मा॒ । अ॒रु॒क्ष॒त् । दे॒व॒ऽम॒णि: । म॒ह्यै । अ॒रि॒ष्टऽता॑तये । इ॒मम् । मे॒थिम् । अ॒भि॒ऽसंवि॑शध्वम् । त॒नू॒ऽपान॑म् । त्रि॒ऽवरू॑थम् । ओज॑से ॥५.२०॥
स्वर रहित मन्त्र
आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये। इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥
स्वर रहित पद पाठआ । मा । अरुक्षत् । देवऽमणि: । मह्यै । अरिष्टऽतातये । इमम् । मेथिम् । अभिऽसंविशध्वम् । तनूऽपानम् । त्रिऽवरूथम् । ओजसे ॥५.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 20
विषय - शत्रुनाशक सेनापति की नियुक्ति।
भावार्थ -
(देवमणिः) देव, विद्वानों के बीच, शिरोमणि के समान शोभावान् वह राजा (मा) मुझ राष्ट्रवासी जन की (मह्यम्) बड़े भारी (अरिष्टतातये) विनाश से रक्षा करने के लिये (आरुक्षत्) राज्यसिंहासन पर आरुढ़ होता है। हे प्रजागणो ! (इमम्) इस (मेथिम्) शत्रुओं के विनाशक और दण्डकारी (तनूपानम्) सबके शरीरों की रक्षा करने वाले (त्रि-वरूथम्) तीन प्रकार के सेनाबलों अर्थात् जल, थल, और हवाई सेनाओं से सम्पन्न राजा की (ओजसे) इसके प्रभाव के कारण, (अभि संविशध्वम्) शरण आओ, इसकी छत्रच्छाया में आओ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणमुत मन्त्रोक्ता देवताः। १, ६, उपरिष्टाद् बृहती। २ त्रिपाद विराड् गायत्री। ३ चतुष्पाद् भुरिग् जगती। ७, ८ ककुम्मत्यौ। ५ संस्तारपंक्तिर्भुरिक्। ९ पुरस्कृतिर्जगती। १० त्रिष्टुप्। २१ विराटत्रिष्टुप्। ११ पथ्या पंक्तिः। १२, १३, १६-१८ अनुष्टुप्। १४ त्र्यवसाना षट्पदा जगती। १५ पुरस्ताद बृहती। १३ जगतीगर्भा त्रिष्टुप्। २० विराड् गर्भा आस्तारपंक्तिः। २२ त्र्यवसाना सप्तपदा विराड् गर्भा भुरिक् शक्वरी। द्वाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें