अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 8
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
स्रा॒क्त्येन॑ म॒णिना॒ ऋषि॑णेव मनी॒षिणा॑। अजै॑षं॒ सर्वाः॒ पृत॑ना॒ वि मृधो॑ हन्मि र॒क्षसः॑ ॥
स्वर सहित पद पाठस्रा॒क्त्येन॑ । म॒णिना॑ । ऋषि॑णाऽइव । म॒नी॒षिणा॑ । अजै॑षम् । सर्वा॑: । पृत॑ना: । वि । मृध॑: । ह॒न्मि॒ । र॒क्षस॑: ॥५.८॥
स्वर रहित मन्त्र
स्राक्त्येन मणिना ऋषिणेव मनीषिणा। अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥
स्वर रहित पद पाठस्राक्त्येन । मणिना । ऋषिणाऽइव । मनीषिणा । अजैषम् । सर्वा: । पृतना: । वि । मृध: । हन्मि । रक्षस: ॥५.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 8
विषय - शत्रुनाशक सेनापति की नियुक्ति।
भावार्थ -
(स्त्राक्त्येन मणिना) स्राक्त्यमणि के धारण करने वाले, (ऋषिणा इव) क्रान्तदर्शी योग्य मन्त्री के समान, (मनीषिणा) बुद्धिमान् सुभट द्वारा (सर्वाः पृतनाः) समस्त शत्रु सेनाओं को (अजेषम्) मैं राजा विजय करूं और (रक्षसः) सब राक्षसों को भी (मृधः) सब युद्धों को भी (अजैषम्) जीतूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणमुत मन्त्रोक्ता देवताः। १, ६, उपरिष्टाद् बृहती। २ त्रिपाद विराड् गायत्री। ३ चतुष्पाद् भुरिग् जगती। ७, ८ ककुम्मत्यौ। ५ संस्तारपंक्तिर्भुरिक्। ९ पुरस्कृतिर्जगती। १० त्रिष्टुप्। २१ विराटत्रिष्टुप्। ११ पथ्या पंक्तिः। १२, १३, १६-१८ अनुष्टुप्। १४ त्र्यवसाना षट्पदा जगती। १५ पुरस्ताद बृहती। १३ जगतीगर्भा त्रिष्टुप्। २० विराड् गर्भा आस्तारपंक्तिः। २२ त्र्यवसाना सप्तपदा विराड् गर्भा भुरिक् शक्वरी। द्वाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें