अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 12
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - प्रतिसरमणि सूक्त
स इद्व्या॒घ्रो भ॑व॒त्यथो॑ सिं॒हो अथो॒ वृषा॑। अथो॑ सपत्न॒कर्श॑नो॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
स्वर सहित पद पाठस: । इत् । व्या॒घ्र: । भ॒व॒ति॒ । अथो॒ इति॑ । सिं॒ह: । अथो॒ इति॑ । वृषा॑ । अथो॒ इति॑ । स॒प॒त्न॒ऽकर्श॑न: । य: । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१२॥
स्वर रहित मन्त्र
स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा। अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥
स्वर रहित पद पाठस: । इत् । व्याघ्र: । भवति । अथो इति । सिंह: । अथो इति । वृषा । अथो इति । सपत्नऽकर्शन: । य: । बिभर्ति । इमम् । मणिम् ॥५.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 12
विषय - शत्रुनाशक सेनापति की नियुक्ति।
भावार्थ -
(यः) जो (इमम्) इस (मणिम्) मणि, प्रतिष्ठा और वीरता के सूचक चिह्न को (बिभर्त्ति) धारण करता है (सः) वह (व्याघ्रोः भवति) व्याघ्र के समान शूरवीर (अथो सिंहः) और सिंह के समान पराक्रमी, (अथो वृषा) बैल के समान प्रजा के भार को अपने कन्धों पर उठाने वाला और (अथो सपत्न-कर्शनः) अपने शत्रुओं का जीतने वाला होता है। अर्थात् इन गुणों के धारण करने वाले धीर, वीर पराक्रमी पुरुष को उस मणि या पदक को धारण करने का अधिकार है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। कृत्यादूषणमुत मन्त्रोक्ता देवताः। १, ६, उपरिष्टाद् बृहती। २ त्रिपाद विराड् गायत्री। ३ चतुष्पाद् भुरिग् जगती। ७, ८ ककुम्मत्यौ। ५ संस्तारपंक्तिर्भुरिक्। ९ पुरस्कृतिर्जगती। १० त्रिष्टुप्। २१ विराटत्रिष्टुप्। ११ पथ्या पंक्तिः। १२, १३, १६-१८ अनुष्टुप्। १४ त्र्यवसाना षट्पदा जगती। १५ पुरस्ताद बृहती। १३ जगतीगर्भा त्रिष्टुप्। २० विराड् गर्भा आस्तारपंक्तिः। २२ त्र्यवसाना सप्तपदा विराड् गर्भा भुरिक् शक्वरी। द्वाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें