अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 11
चेतो॒ हृद॑यं॒ यकृ॑न्मे॒धा व्र॒तं पु॑री॒तत् ॥
स्वर सहित पद पाठचेत॑: । हृद॑यम् । यकृ॑त् । मे॒धा । व्र॒तम् । पु॒रि॒ऽतत् ॥१२.११॥
स्वर रहित मन्त्र
चेतो हृदयं यकृन्मेधा व्रतं पुरीतत् ॥
स्वर रहित पद पाठचेत: । हृदयम् । यकृत् । मेधा । व्रतम् । पुरिऽतत् ॥१२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 11
विषय - विश्वका गोरूप से वर्णन॥
भावार्थ -
(चेतः हृदयम्) समस्त चेतना उसका हृदय है, (मेधा यकृत्) मेधा बुद्धि उसका यकृत् कलेजा भाग हैं, (व्रतम्) व्रत उस के (पुरीतत्) आतें हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। गोदेवता। १ आर्ची उष्णिक्, ३, ५, अनुष्टुभौ, ४, १४, १५, १६ साम्न्यौ बृहत्या, ६,८ आसुयौं गायत्र्यौ। ७ त्रिपदा पिपीलिकमध्या निचृदगायत्री। ९, १३ साम्न्यौ गायत्रौ। १० पुर उष्णिक्। ११, १२,१७,२५, साम्नयुष्णिहः। १८, २२, एकपदे आसुरीजगत्यौ। १९ आसुरी पंक्तिः। २० याजुषी जगती। २१ आसुरी अनुष्टुप्। २३ आसुरी बृहती, २४ भुरिग् बृहती। २६ साम्नी त्रिष्टुप्। इह अनुक्तपादा द्विपदा। षड्विंशर्चं एक पर्यायसूक्तम्॥
इस भाष्य को एडिट करें