अथर्ववेद - काण्ड 9/ सूक्त 7/ मन्त्र 16
दे॑वज॒ना गुदा॑ मनु॒ष्या आ॒न्त्राण्य॒त्रा उ॒दर॑म् ॥
स्वर सहित पद पाठदे॒व॒ऽज॒ना: । गुदा॑: । म॒नु॒ष्या᳡: । आ॒न्त्राणि॑ । अ॒त्रा: । उ॒दर॑म् ॥१२.१६॥
स्वर रहित मन्त्र
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥
स्वर रहित पद पाठदेवऽजना: । गुदा: । मनुष्या: । आन्त्राणि । अत्रा: । उदरम् ॥१२.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 7; मन्त्र » 16
विषय - विश्वका गोरूप से वर्णन॥
भावार्थ -
(देव-जनाः) देव जन (गुदाः) गुदा हैं, (मनुष्याः आन्त्राणि) सामान्य मनुष्य उसकी आंतें हैं, (अत्रा उदरम्) अन्य भोजन करने वाले प्राणिगण उसके उदर भाग हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। गोदेवता। १ आर्ची उष्णिक्, ३, ५, अनुष्टुभौ, ४, १४, १५, १६ साम्न्यौ बृहत्या, ६,८ आसुयौं गायत्र्यौ। ७ त्रिपदा पिपीलिकमध्या निचृदगायत्री। ९, १३ साम्न्यौ गायत्रौ। १० पुर उष्णिक्। ११, १२,१७,२५, साम्नयुष्णिहः। १८, २२, एकपदे आसुरीजगत्यौ। १९ आसुरी पंक्तिः। २० याजुषी जगती। २१ आसुरी अनुष्टुप्। २३ आसुरी बृहती, २४ भुरिग् बृहती। २६ साम्नी त्रिष्टुप्। इह अनुक्तपादा द्विपदा। षड्विंशर्चं एक पर्यायसूक्तम्॥
इस भाष्य को एडिट करें